A Review Of bhairav kavach

Wiki Article



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७॥

Energizing with Prana: Devotees could perform pranayama or breath Management workout routines to infuse the Kavach with prana (lifestyle drive Vitality), additional maximizing its protective features.

Increased Emphasis and Clarity: Devotees attribute enhanced mental clarity and aim for the read more carrying in the Kavach, aiding in meditation and spiritual tactics.

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि



आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

Report this wiki page